Rudra - Immortality Roars lyrics

Published

0 255 0

Rudra - Immortality Roars lyrics

Avidyopadhiko jivo mayopadhika ishvara** Mayavidyagunatita brahma vedantadindima Sakaram ca nirakaram sagunam cagunatmakam Tattvam tadbrahma paramamiti vedantadindima Namaharupabhimana syatsamsara sarvadehinam Saccidanandadrshti syanmuktir vedantadindima Saccidanandasatyatve mithyatve namarupayo Vijnate kimidam jneyamiti vedantadindima

You need to sign in for commenting.
No comments yet.